B 331-25 to B 332-1 Pañcapakṣī
Manuscript culture infobox
Filmed in: B 331/25
Title: Pañcapakṣī
Dimensions: 22.7 x 11.5 cm x 16 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/5815
Remarks:
Reel No. B 331/25–B 332/1
Inventory No. 43027
Title Pāṃcapakṣī
Remarks
Author
Subject Jyotiṣa
Language Sanskrit
Manuscript Details
Script Devanagari
Material Indian paper
State incomplete, damaged
Size 22.5 x 11.0 cm
Binding Hole
Folios 16
Lines per Folio 9–10
Foliation figures in the uppe rleft-hand and lower right-hand margin of the verso
Date of Copying SAM 1828
Place of Deposit NAK
Accession No. 5/5815
Manuscript Features
B 331/25 is not completed and B 332/1 is the complete one.
Excerpts
Beginning
|| śrīgaṇeśāya namaḥ || ||
atha paṃcapakṣī likhyate ||
namaskṛtya ma(2)hādevaṃ guruṃ śāstraviśāradaṃ ||
bhaviṣyad atha (!) bodhāya vakṣaṃte (!) paṃca(3)pakṣiṇaḥ || 1 ||
anena śāstrasāreṇa loke kālatrayaṃ pratī (!)
phalā(4)phalānī śrūyaṃte sarvakāryyeṣu niścitaiḥ || 2 ||
āgataṃ pṛchakaṃ (!) dṛṣṭvā (5) daivajñaḥ sāvadhānataḥ |
yad yat karoti karmmāṇi tat sarvaṃ tu vi(6)cārayet || 3 || (fol. 1v1–6)
End
viṃ(10)śatyā taḍite śeṣe catuḥṣasṭyā vibhājīte (!)
labdhvā viṃśopakās tatra(11) śubhāśubhaprakāśakaḥ || 226 ||
yoge śvaṃ karmataḥ piṃḍe śarī(1)rodbhe suhṛjjanāt
rāśau svakulato jīve svavitā (!) grahato ripau || 227 ||
(2) varṇe svasvāmito jñeyaṃ mātrāyāṃ strījanānyataṃ
evaṃ jñā(3)tvā vadet (!) vidvān dine phalaṃ śubhāśubhaṃ || 228 || (!) (fol. 16r9–16v3)
Colophon
iti śrīpaṃcapakṣī sampūrṇaṃ || || saṃvat 1828 āśāḍa vīdī (!) 10 guru avaṃtīmadhya vrā (!) – (fol. 16v3–4)
Microfilm Details
Reel No. B 331/25–B 332/1
Date of Filming 31-07-1972
Exposures 16
Used Copy Kathmandu
Type of Film positive
Remarks B 322/1 is completed
Catalogued by JU/MS
Date 27-09-2005